B 532-26 Aparādhabhañjana(kālikā)stotra

Manuscript culture infobox

Filmed in: B 532/26
Title: Aparādhabhañjana(kālikā)stotra
Dimensions: 20.5 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/252
Remarks:

Reel No. B 532/26

Inventory No. 3663

Title Aparādhabhaṃjanakālikāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devagari

Material paper

State complete

Size 20.5 x 11.0 cm

Binding Hole(s)

Folios 5

Lines per Folio 8

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/252

Manuscript Features

double exposure of 3v and 4v.

Excerpts

Beginning

oṁ namaḥ paramātmane ||


prāgdehasto yadāsaṃ tava caraṇayugaṃ nāśrito nārccito bhaṃ

tenādyā kīrttivarggir jaṭhrajadahanair vādhyamāno varīṣaiḥ

sthitvā janmāṃtaraṃ no punar iha bhavitā kāśrayaḥ kvāpi sevā

kṣaṃtavyo me[ʼ]parādhaḥ prakaṭitavadane kāmarūpe karāle || 1 ||


vālpe bālābhilāṣair jaḍitajaḍamatir bālalīlāpraśakto

na tvāṃ jānāṃi mātaḥ kalikaluṣaharāṃ bhogamaokṣaikadātrīṃ

nācāro naiva pūjā na ca yajanakathā na smṛtir nāpi sevā

kṣaṃtavyo me [ʼ]rādhaḥ prakaṭitavadane kāmarūpe karāle || 2 || (fol. 1v1–8)


End

ye tāvat kākavīśo bhavati dhanapatir jñānaśīlodayātmā

niṣpāpī niṣkalaṃkaḥ kulapathi kuśalaḥ satyavāgdhārmikaś ca

nityānamdo dayāvaraḥ paśugaṇavimukhaḥ satpathācāraśīlaḥ

saṃsārāvidhaṃ sukhena pratarati giritā pādapadmāvalaṃvāt || (fol, 5r3–6)


Colophon

iti siddheśvarataṃtre aparādhabhaṃjanaṃ nāma śrīkālikāstotraṃ samāptam || ❁ || oṁ tat sat ||

śrīkālīcaraṇāravṛṃde mama matir āstāṃ || śrīḥ || (fol. 5r6–8)

Microfilm Details

Reel No. B 532/26

Date of Filming 25-09-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 14-12-2011

Bibliography